Tato yudhaparisrantm samare cintaya sthitam |
ravanam cagrato drastva yuddhaya samupasthitam || 1 ||
daivataisca samagamya drastumabhyagato ranam
upagamyabravidramamagaststyo bhagavarsih || 2 ||
rama rama hahabaho srnu guhyam sanatanam
yena sarvanarinvastsa samare vijayisysi || 3 ||
adityahrdayam punyam sarvasatruvi asaam
jayavaham japennityamaksayyam paramam sivam || 4 ||

sarvamangalamangalyam sarvapapaapranasanam
cintasokaprasamanamayurvardhanamuttamam || 5 ||
rasmimantam samudyantam devasura namaskrtam
pujayasva vivasvantam bhaskaram bhuvanesvaram || 6 |
sarvadevatmako hyesa tejasvi rasmibhavanah ।
eṣa devasura ganan lokan pati gabhastibhih॥ 7 ॥
eea brahma cha visnuscha sivah skandah prajapatih ।
mahendro dhanadaḥ kalo yamaḥ somo hyapaṃ patiḥ ॥ 8 ॥
pitaro vasavah sadhya hyasvinau maruto manuh।
vayurvahnih prajapranah rtukarta prabhakarah ॥ 9 ॥
adityah savita suryah khagaḥ puṣa gabhastiman ।
suvarnasadrso bhanuh hiranyareta divakarah ॥ 10 ॥
haridasvah sahasrarchih saptasapti-rmarichiman ।
timironmathanah sambhuh tvasta martandakom suman ॥ 11 ॥
hiranyagarbhah sisirah tapano bhaskaro ravih ।
agnigarbho diteh putrah saṅkhah sisiranasanah ॥ 12 ॥
vyomanatha stamobhedi rgyajuhsama-paragah ।
ghanavrsti rapam mitrah vindhyavithi plavaṅgamah ॥ 13 ॥
atapi mandali mrtyuh pingalah sarvatapanah ।
kavirvisvo mahateja raktah sarvabhavodbhavah ॥ 14 ॥
naksatra graha taranam adhipo visvabhavanah ।
tejasamapi tejasvi dvadasatman-namo’stu te ॥ 15 ॥
namah purvaya giraye paschimayadraye namah ।
jyotirgananam pataye dinadhipataye namah ॥ 16 ॥
jayaya jayabhadraya haryasvaya namo namaḥ ।
namo namaḥ sahasrṃso adityaya namo namaḥ ॥ 17 ॥
nama ugraya viraya sarangaya namo namah ।
namah padmaprabodhaya martandaya namo namah ॥ 18 ॥
brahmesanachyutesaya suryayaditya-varchase ।
bhasvate sarvabhaksaya raudraya vapuse namah ॥ 19 ॥
tamoghnaya himaghnaya satrughnaya mitatmane ।
krtaghnaghnaya devaya jyotisam pataye namah ॥ 20 ॥
tapta chamikarabhaya vahnaye visvakarmane ।
namastamo’bhi nighnaya ruchaye lokasaksine ॥ 21 ॥
nasayatyesa vai bhutam tadeva srjati prabhuh ।
payatyesa tapatyesa varsatyesa gabhastibhih ॥ 22 ॥
esa suptesu jagarti bhutesu parinisthitah ।
esa evagnihotram cha phalam chaivagni hotrinam ॥ 23 ॥
vedascha kratavaschaiva kratunam phalameva cha ।
yani krtyani lokesu sarva esa ravih prabhuh ॥ 24 ॥
Phalasruthi
ena mapatsu krchChresu kantaresu bhayesu cha ।
kirtayan purusah kaschinnavasidati raghava ॥ 25 ॥
pujayasvaina mekagrah devadevam jagatpatim ।
etat trigunitam japtva yuddhesu vijayisyasi ॥ 26 ॥
asmin ksane mahabaho ravanam tvam vadhisyasi ।
evamuktva tadagastyo jagama cha yathagatam ॥ 27 ॥
etachChrutva mahatejah nastasoko’bhavat-tada ।
dharayamasa supritah raghavah prayatatmavan ॥ 28 ॥
adityam preksya japtva tu param harsamavaptavan ।
trirachamya suchirbhutva dhanuradaya viryavan ॥ 29 ॥
ravanam preksya hrstatma yuddhaya samupagamat ।
sarvayatnena mahata vadhe tasya dhrto’bhavat ॥ 30 ॥
adha raviravadanniriksya ramam muditamanah paramam prahrsyamanah ।
nisicharapati sanksayam viditva suragana madhyagato vachastvareti ॥ 31 ॥
ityarse srimadramayane valmikiye adikavye yuddhakande panchadhika satatamah sargah ॥