Aditya Hrudayam

Tato yudhaparisrantm samare cintaya sthitam |

ravanam cagrato drastva yuddhaya samupasthitam || 1 ||

daivataisca samagamya drastumabhyagato ranam

upagamyabravidramamagaststyo bhagavarsih || 2 ||

rama rama hahabaho srnu guhyam sanatanam

yena sarvanarinvastsa samare vijayisysi || 3 ||

adityahrdayam punyam sarvasatruvi asaam

jayavaham japennityamaksayyam paramam sivam || 4 ||

Surya devudu

sarvamangalamangalyam sarvapapaapranasanam

cintasokaprasamanamayurvardhanamuttamam || 5 ||

rasmimantam samudyantam devasura namaskrtam
pujayasva vivasvantam bhaskaram bhuvanesvaram || 6 |

sarvadevatmako hyesa tejasvi rasmibhavanah ।
eṣa devasura ganan lokan pati gabhastibhih॥ 7 ॥

eea brahma cha visnuscha sivah skandah prajapatih ।
mahendro dhanadaḥ kalo yamaḥ somo hyapaṃ patiḥ ॥ 8 ॥

pitaro vasavah sadhya hyasvinau maruto manuh।
vayurvahnih prajapranah rtukarta prabhakarah ॥ 9 ॥

adityah savita suryah khagaḥ puṣa gabhastiman ।
suvarnasadrso bhanuh hiranyareta divakarah ॥ 10 ॥

haridasvah sahasrarchih saptasapti-rmarichiman ।
timironmathanah sambhuh tvasta martandakom suman ॥ 11 ॥

hiranyagarbhah sisirah tapano bhaskaro ravih ।
agnigarbho diteh putrah saṅkhah sisiranasanah ॥ 12 ॥

vyomanatha stamobhedi rgyajuhsama-paragah ।
ghanavrsti rapam mitrah vindhyavithi plavaṅgamah ॥ 13 ॥

atapi mandali mrtyuh pingalah sarvatapanah ।
kavirvisvo mahateja raktah sarvabhavodbhavah ॥ 14 ॥

naksatra graha taranam adhipo visvabhavanah ।
tejasamapi tejasvi dvadasatman-namo’stu te ॥ 15 ॥

namah purvaya giraye paschimayadraye namah ।
jyotirgananam pataye dinadhipataye namah ॥ 16 ॥

jayaya jayabhadraya haryasvaya namo namaḥ ।
namo namaḥ sahasrṃso adityaya namo namaḥ ॥ 17 ॥

nama ugraya viraya sarangaya namo namah ।
namah padmaprabodhaya martandaya namo namah ॥ 18 ॥

brahmesanachyutesaya suryayaditya-varchase ।
bhasvate sarvabhaksaya raudraya vapuse namah ॥ 19 ॥

tamoghnaya himaghnaya satrughnaya mitatmane ।
krtaghnaghnaya devaya jyotisam pataye namah ॥ 20 ॥

tapta chamikarabhaya vahnaye visvakarmane ।
namastamo’bhi nighnaya ruchaye lokasaksine ॥ 21 ॥

nasayatyesa vai bhutam tadeva srjati prabhuh ।
payatyesa tapatyesa varsatyesa gabhastibhih ॥ 22 ॥

esa suptesu jagarti bhutesu parinisthitah ।
esa evagnihotram cha phalam chaivagni hotrinam ॥ 23 ॥

vedascha kratavaschaiva kratunam phalameva cha ।
yani krtyani lokesu sarva esa ravih prabhuh ॥ 24 ॥

Phalasruthi

ena mapatsu krchChresu kantaresu bhayesu cha ।
kirtayan purusah kaschinnavasidati raghava ॥ 25 ॥

pujayasvaina mekagrah devadevam jagatpatim ।
etat trigunitam japtva yuddhesu vijayisyasi ॥ 26 ॥

asmin ksane mahabaho ravanam tvam vadhisyasi ।
evamuktva tadagastyo jagama cha yathagatam ॥ 27 ॥

etachChrutva mahatejah nastasoko’bhavat-tada ।
dharayamasa supritah raghavah prayatatmavan ॥ 28 ॥

adityam preksya japtva tu param harsamavaptavan ।
trirachamya suchirbhutva dhanuradaya viryavan ॥ 29 ॥

ravanam preksya hrstatma yuddhaya samupagamat ।
sarvayatnena mahata vadhe tasya dhrto’bhavat ॥ 30 ॥

adha raviravadanniriksya ramam muditamanah paramam prahrsyamanah ।
nisicharapati sanksayam viditva suragana madhyagato vachastvareti ॥ 31 ॥

ityarse srimadramayane valmikiye adikavye yuddhakande panchadhika satatamah sargah ॥

our facebook page

visit Related post